Declension table of ?sārti

Deva

NeuterSingularDualPlural
Nominativesārti sārtinī sārtīni
Vocativesārti sārtinī sārtīni
Accusativesārti sārtinī sārtīni
Instrumentalsārtinā sārtibhyām sārtibhiḥ
Dativesārtine sārtibhyām sārtibhyaḥ
Ablativesārtinaḥ sārtibhyām sārtibhyaḥ
Genitivesārtinaḥ sārtinoḥ sārtīnām
Locativesārtini sārtinoḥ sārtiṣu

Compound sārti -

Adverb -sārti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria