Declension table of ?sārthikā

Deva

FeminineSingularDualPlural
Nominativesārthikā sārthike sārthikāḥ
Vocativesārthike sārthike sārthikāḥ
Accusativesārthikām sārthike sārthikāḥ
Instrumentalsārthikayā sārthikābhyām sārthikābhiḥ
Dativesārthikāyai sārthikābhyām sārthikābhyaḥ
Ablativesārthikāyāḥ sārthikābhyām sārthikābhyaḥ
Genitivesārthikāyāḥ sārthikayoḥ sārthikānām
Locativesārthikāyām sārthikayoḥ sārthikāsu

Adverb -sārthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria