Declension table of ?sārthika

Deva

MasculineSingularDualPlural
Nominativesārthikaḥ sārthikau sārthikāḥ
Vocativesārthika sārthikau sārthikāḥ
Accusativesārthikam sārthikau sārthikān
Instrumentalsārthikena sārthikābhyām sārthikaiḥ sārthikebhiḥ
Dativesārthikāya sārthikābhyām sārthikebhyaḥ
Ablativesārthikāt sārthikābhyām sārthikebhyaḥ
Genitivesārthikasya sārthikayoḥ sārthikānām
Locativesārthike sārthikayoḥ sārthikeṣu

Compound sārthika -

Adverb -sārthikam -sārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria