Declension table of ?sārthavatā

Deva

FeminineSingularDualPlural
Nominativesārthavatā sārthavate sārthavatāḥ
Vocativesārthavate sārthavate sārthavatāḥ
Accusativesārthavatām sārthavate sārthavatāḥ
Instrumentalsārthavatayā sārthavatābhyām sārthavatābhiḥ
Dativesārthavatāyai sārthavatābhyām sārthavatābhyaḥ
Ablativesārthavatāyāḥ sārthavatābhyām sārthavatābhyaḥ
Genitivesārthavatāyāḥ sārthavatayoḥ sārthavatānām
Locativesārthavatāyām sārthavatayoḥ sārthavatāsu

Adverb -sārthavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria