Declension table of sārthavat

Deva

MasculineSingularDualPlural
Nominativesārthavān sārthavantau sārthavantaḥ
Vocativesārthavan sārthavantau sārthavantaḥ
Accusativesārthavantam sārthavantau sārthavataḥ
Instrumentalsārthavatā sārthavadbhyām sārthavadbhiḥ
Dativesārthavate sārthavadbhyām sārthavadbhyaḥ
Ablativesārthavataḥ sārthavadbhyām sārthavadbhyaḥ
Genitivesārthavataḥ sārthavatoḥ sārthavatām
Locativesārthavati sārthavatoḥ sārthavatsu

Compound sārthavat -

Adverb -sārthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria