Declension table of ?sārthavāhana

Deva

MasculineSingularDualPlural
Nominativesārthavāhanaḥ sārthavāhanau sārthavāhanāḥ
Vocativesārthavāhana sārthavāhanau sārthavāhanāḥ
Accusativesārthavāhanam sārthavāhanau sārthavāhanān
Instrumentalsārthavāhanena sārthavāhanābhyām sārthavāhanaiḥ sārthavāhanebhiḥ
Dativesārthavāhanāya sārthavāhanābhyām sārthavāhanebhyaḥ
Ablativesārthavāhanāt sārthavāhanābhyām sārthavāhanebhyaḥ
Genitivesārthavāhanasya sārthavāhanayoḥ sārthavāhanānām
Locativesārthavāhane sārthavāhanayoḥ sārthavāhaneṣu

Compound sārthavāhana -

Adverb -sārthavāhanam -sārthavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria