Declension table of ?sārthasañcayā

Deva

FeminineSingularDualPlural
Nominativesārthasañcayā sārthasañcaye sārthasañcayāḥ
Vocativesārthasañcaye sārthasañcaye sārthasañcayāḥ
Accusativesārthasañcayām sārthasañcaye sārthasañcayāḥ
Instrumentalsārthasañcayayā sārthasañcayābhyām sārthasañcayābhiḥ
Dativesārthasañcayāyai sārthasañcayābhyām sārthasañcayābhyaḥ
Ablativesārthasañcayāyāḥ sārthasañcayābhyām sārthasañcayābhyaḥ
Genitivesārthasañcayāyāḥ sārthasañcayayoḥ sārthasañcayānām
Locativesārthasañcayāyām sārthasañcayayoḥ sārthasañcayāsu

Adverb -sārthasañcayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria