Declension table of ?sārthapati

Deva

MasculineSingularDualPlural
Nominativesārthapatiḥ sārthapatī sārthapatayaḥ
Vocativesārthapate sārthapatī sārthapatayaḥ
Accusativesārthapatim sārthapatī sārthapatīn
Instrumentalsārthapatinā sārthapatibhyām sārthapatibhiḥ
Dativesārthapataye sārthapatibhyām sārthapatibhyaḥ
Ablativesārthapateḥ sārthapatibhyām sārthapatibhyaḥ
Genitivesārthapateḥ sārthapatyoḥ sārthapatīnām
Locativesārthapatau sārthapatyoḥ sārthapatiṣu

Compound sārthapati -

Adverb -sārthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria