Declension table of ?sārthamaṇḍala

Deva

NeuterSingularDualPlural
Nominativesārthamaṇḍalam sārthamaṇḍale sārthamaṇḍalāni
Vocativesārthamaṇḍala sārthamaṇḍale sārthamaṇḍalāni
Accusativesārthamaṇḍalam sārthamaṇḍale sārthamaṇḍalāni
Instrumentalsārthamaṇḍalena sārthamaṇḍalābhyām sārthamaṇḍalaiḥ
Dativesārthamaṇḍalāya sārthamaṇḍalābhyām sārthamaṇḍalebhyaḥ
Ablativesārthamaṇḍalāt sārthamaṇḍalābhyām sārthamaṇḍalebhyaḥ
Genitivesārthamaṇḍalasya sārthamaṇḍalayoḥ sārthamaṇḍalānām
Locativesārthamaṇḍale sārthamaṇḍalayoḥ sārthamaṇḍaleṣu

Compound sārthamaṇḍala -

Adverb -sārthamaṇḍalam -sārthamaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria