Declension table of ?sārthakatva

Deva

NeuterSingularDualPlural
Nominativesārthakatvam sārthakatve sārthakatvāni
Vocativesārthakatva sārthakatve sārthakatvāni
Accusativesārthakatvam sārthakatve sārthakatvāni
Instrumentalsārthakatvena sārthakatvābhyām sārthakatvaiḥ
Dativesārthakatvāya sārthakatvābhyām sārthakatvebhyaḥ
Ablativesārthakatvāt sārthakatvābhyām sārthakatvebhyaḥ
Genitivesārthakatvasya sārthakatvayoḥ sārthakatvānām
Locativesārthakatve sārthakatvayoḥ sārthakatveṣu

Compound sārthakatva -

Adverb -sārthakatvam -sārthakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria