Declension table of ?sārthakatā

Deva

FeminineSingularDualPlural
Nominativesārthakatā sārthakate sārthakatāḥ
Vocativesārthakate sārthakate sārthakatāḥ
Accusativesārthakatām sārthakate sārthakatāḥ
Instrumentalsārthakatayā sārthakatābhyām sārthakatābhiḥ
Dativesārthakatāyai sārthakatābhyām sārthakatābhyaḥ
Ablativesārthakatāyāḥ sārthakatābhyām sārthakatābhyaḥ
Genitivesārthakatāyāḥ sārthakatayoḥ sārthakatānām
Locativesārthakatāyām sārthakatayoḥ sārthakatāsu

Adverb -sārthakatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria