Declension table of ?sārthaja

Deva

MasculineSingularDualPlural
Nominativesārthajaḥ sārthajau sārthajāḥ
Vocativesārthaja sārthajau sārthajāḥ
Accusativesārthajam sārthajau sārthajān
Instrumentalsārthajena sārthajābhyām sārthajaiḥ sārthajebhiḥ
Dativesārthajāya sārthajābhyām sārthajebhyaḥ
Ablativesārthajāt sārthajābhyām sārthajebhyaḥ
Genitivesārthajasya sārthajayoḥ sārthajānām
Locativesārthaje sārthajayoḥ sārthajeṣu

Compound sārthaja -

Adverb -sārthajam -sārthajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria