Declension table of ?sārthahīna

Deva

MasculineSingularDualPlural
Nominativesārthahīnaḥ sārthahīnau sārthahīnāḥ
Vocativesārthahīna sārthahīnau sārthahīnāḥ
Accusativesārthahīnam sārthahīnau sārthahīnān
Instrumentalsārthahīnena sārthahīnābhyām sārthahīnaiḥ sārthahīnebhiḥ
Dativesārthahīnāya sārthahīnābhyām sārthahīnebhyaḥ
Ablativesārthahīnāt sārthahīnābhyām sārthahīnebhyaḥ
Genitivesārthahīnasya sārthahīnayoḥ sārthahīnānām
Locativesārthahīne sārthahīnayoḥ sārthahīneṣu

Compound sārthahīna -

Adverb -sārthahīnam -sārthahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria