Declension table of ?sārthadhara

Deva

MasculineSingularDualPlural
Nominativesārthadharaḥ sārthadharau sārthadharāḥ
Vocativesārthadhara sārthadharau sārthadharāḥ
Accusativesārthadharam sārthadharau sārthadharān
Instrumentalsārthadhareṇa sārthadharābhyām sārthadharaiḥ sārthadharebhiḥ
Dativesārthadharāya sārthadharābhyām sārthadharebhyaḥ
Ablativesārthadharāt sārthadharābhyām sārthadharebhyaḥ
Genitivesārthadharasya sārthadharayoḥ sārthadharāṇām
Locativesārthadhare sārthadharayoḥ sārthadhareṣu

Compound sārthadhara -

Adverb -sārthadharam -sārthadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria