Declension table of ?sārthabhraṃśasamudbhavā

Deva

FeminineSingularDualPlural
Nominativesārthabhraṃśasamudbhavā sārthabhraṃśasamudbhave sārthabhraṃśasamudbhavāḥ
Vocativesārthabhraṃśasamudbhave sārthabhraṃśasamudbhave sārthabhraṃśasamudbhavāḥ
Accusativesārthabhraṃśasamudbhavām sārthabhraṃśasamudbhave sārthabhraṃśasamudbhavāḥ
Instrumentalsārthabhraṃśasamudbhavayā sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavābhiḥ
Dativesārthabhraṃśasamudbhavāyai sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavābhyaḥ
Ablativesārthabhraṃśasamudbhavāyāḥ sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavābhyaḥ
Genitivesārthabhraṃśasamudbhavāyāḥ sārthabhraṃśasamudbhavayoḥ sārthabhraṃśasamudbhavānām
Locativesārthabhraṃśasamudbhavāyām sārthabhraṃśasamudbhavayoḥ sārthabhraṃśasamudbhavāsu

Adverb -sārthabhraṃśasamudbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria