Declension table of ?sārthabhraṃśasamudbhava

Deva

NeuterSingularDualPlural
Nominativesārthabhraṃśasamudbhavam sārthabhraṃśasamudbhave sārthabhraṃśasamudbhavāni
Vocativesārthabhraṃśasamudbhava sārthabhraṃśasamudbhave sārthabhraṃśasamudbhavāni
Accusativesārthabhraṃśasamudbhavam sārthabhraṃśasamudbhave sārthabhraṃśasamudbhavāni
Instrumentalsārthabhraṃśasamudbhavena sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavaiḥ
Dativesārthabhraṃśasamudbhavāya sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavebhyaḥ
Ablativesārthabhraṃśasamudbhavāt sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavebhyaḥ
Genitivesārthabhraṃśasamudbhavasya sārthabhraṃśasamudbhavayoḥ sārthabhraṃśasamudbhavānām
Locativesārthabhraṃśasamudbhave sārthabhraṃśasamudbhavayoḥ sārthabhraṃśasamudbhaveṣu

Compound sārthabhraṃśasamudbhava -

Adverb -sārthabhraṃśasamudbhavam -sārthabhraṃśasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria