Declension table of ?sārthabhraṃśasamudbhava

Deva

MasculineSingularDualPlural
Nominativesārthabhraṃśasamudbhavaḥ sārthabhraṃśasamudbhavau sārthabhraṃśasamudbhavāḥ
Vocativesārthabhraṃśasamudbhava sārthabhraṃśasamudbhavau sārthabhraṃśasamudbhavāḥ
Accusativesārthabhraṃśasamudbhavam sārthabhraṃśasamudbhavau sārthabhraṃśasamudbhavān
Instrumentalsārthabhraṃśasamudbhavena sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavaiḥ sārthabhraṃśasamudbhavebhiḥ
Dativesārthabhraṃśasamudbhavāya sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavebhyaḥ
Ablativesārthabhraṃśasamudbhavāt sārthabhraṃśasamudbhavābhyām sārthabhraṃśasamudbhavebhyaḥ
Genitivesārthabhraṃśasamudbhavasya sārthabhraṃśasamudbhavayoḥ sārthabhraṃśasamudbhavānām
Locativesārthabhraṃśasamudbhave sārthabhraṃśasamudbhavayoḥ sārthabhraṃśasamudbhaveṣu

Compound sārthabhraṃśasamudbhava -

Adverb -sārthabhraṃśasamudbhavam -sārthabhraṃśasamudbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria