Declension table of ?sārtarava

Deva

NeuterSingularDualPlural
Nominativesārtaravam sārtarave sārtaravāṇi
Vocativesārtarava sārtarave sārtaravāṇi
Accusativesārtaravam sārtarave sārtaravāṇi
Instrumentalsārtaraveṇa sārtaravābhyām sārtaravaiḥ
Dativesārtaravāya sārtaravābhyām sārtaravebhyaḥ
Ablativesārtaravāt sārtaravābhyām sārtaravebhyaḥ
Genitivesārtaravasya sārtaravayoḥ sārtaravāṇām
Locativesārtarave sārtaravayoḥ sārtaraveṣu

Compound sārtarava -

Adverb -sārtaravam -sārtaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria