Declension table of ?sārpiṣkā

Deva

FeminineSingularDualPlural
Nominativesārpiṣkā sārpiṣke sārpiṣkāḥ
Vocativesārpiṣke sārpiṣke sārpiṣkāḥ
Accusativesārpiṣkām sārpiṣke sārpiṣkāḥ
Instrumentalsārpiṣkayā sārpiṣkābhyām sārpiṣkābhiḥ
Dativesārpiṣkāyai sārpiṣkābhyām sārpiṣkābhyaḥ
Ablativesārpiṣkāyāḥ sārpiṣkābhyām sārpiṣkābhyaḥ
Genitivesārpiṣkāyāḥ sārpiṣkayoḥ sārpiṣkāṇām
Locativesārpiṣkāyām sārpiṣkayoḥ sārpiṣkāsu

Adverb -sārpiṣkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria