Declension table of ?sārpiṣā

Deva

FeminineSingularDualPlural
Nominativesārpiṣā sārpiṣe sārpiṣāḥ
Vocativesārpiṣe sārpiṣe sārpiṣāḥ
Accusativesārpiṣām sārpiṣe sārpiṣāḥ
Instrumentalsārpiṣayā sārpiṣābhyām sārpiṣābhiḥ
Dativesārpiṣāyai sārpiṣābhyām sārpiṣābhyaḥ
Ablativesārpiṣāyāḥ sārpiṣābhyām sārpiṣābhyaḥ
Genitivesārpiṣāyāḥ sārpiṣayoḥ sārpiṣāṇām
Locativesārpiṣāyām sārpiṣayoḥ sārpiṣāsu

Adverb -sārpiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria