Declension table of ?sārpiṣa

Deva

NeuterSingularDualPlural
Nominativesārpiṣam sārpiṣe sārpiṣāṇi
Vocativesārpiṣa sārpiṣe sārpiṣāṇi
Accusativesārpiṣam sārpiṣe sārpiṣāṇi
Instrumentalsārpiṣeṇa sārpiṣābhyām sārpiṣaiḥ
Dativesārpiṣāya sārpiṣābhyām sārpiṣebhyaḥ
Ablativesārpiṣāt sārpiṣābhyām sārpiṣebhyaḥ
Genitivesārpiṣasya sārpiṣayoḥ sārpiṣāṇām
Locativesārpiṣe sārpiṣayoḥ sārpiṣeṣu

Compound sārpiṣa -

Adverb -sārpiṣam -sārpiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria