Declension table of ?sārpiṇikā

Deva

FeminineSingularDualPlural
Nominativesārpiṇikā sārpiṇike sārpiṇikāḥ
Vocativesārpiṇike sārpiṇike sārpiṇikāḥ
Accusativesārpiṇikām sārpiṇike sārpiṇikāḥ
Instrumentalsārpiṇikayā sārpiṇikābhyām sārpiṇikābhiḥ
Dativesārpiṇikāyai sārpiṇikābhyām sārpiṇikābhyaḥ
Ablativesārpiṇikāyāḥ sārpiṇikābhyām sārpiṇikābhyaḥ
Genitivesārpiṇikāyāḥ sārpiṇikayoḥ sārpiṇikānām
Locativesārpiṇikāyām sārpiṇikayoḥ sārpiṇikāsu

Adverb -sārpiṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria