Declension table of ?sārpavidyikā

Deva

FeminineSingularDualPlural
Nominativesārpavidyikā sārpavidyike sārpavidyikāḥ
Vocativesārpavidyike sārpavidyike sārpavidyikāḥ
Accusativesārpavidyikām sārpavidyike sārpavidyikāḥ
Instrumentalsārpavidyikayā sārpavidyikābhyām sārpavidyikābhiḥ
Dativesārpavidyikāyai sārpavidyikābhyām sārpavidyikābhyaḥ
Ablativesārpavidyikāyāḥ sārpavidyikābhyām sārpavidyikābhyaḥ
Genitivesārpavidyikāyāḥ sārpavidyikayoḥ sārpavidyikānām
Locativesārpavidyikāyām sārpavidyikayoḥ sārpavidyikāsu

Adverb -sārpavidyikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria