Declension table of ?sārpavidyika

Deva

NeuterSingularDualPlural
Nominativesārpavidyikam sārpavidyike sārpavidyikāni
Vocativesārpavidyika sārpavidyike sārpavidyikāni
Accusativesārpavidyikam sārpavidyike sārpavidyikāni
Instrumentalsārpavidyikena sārpavidyikābhyām sārpavidyikaiḥ
Dativesārpavidyikāya sārpavidyikābhyām sārpavidyikebhyaḥ
Ablativesārpavidyikāt sārpavidyikābhyām sārpavidyikebhyaḥ
Genitivesārpavidyikasya sārpavidyikayoḥ sārpavidyikānām
Locativesārpavidyike sārpavidyikayoḥ sārpavidyikeṣu

Compound sārpavidyika -

Adverb -sārpavidyikam -sārpavidyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria