Declension table of ?sārparājña

Deva

NeuterSingularDualPlural
Nominativesārparājñam sārparājñe sārparājñāni
Vocativesārparājña sārparājñe sārparājñāni
Accusativesārparājñam sārparājñe sārparājñāni
Instrumentalsārparājñena sārparājñābhyām sārparājñaiḥ
Dativesārparājñāya sārparājñābhyām sārparājñebhyaḥ
Ablativesārparājñāt sārparājñābhyām sārparājñebhyaḥ
Genitivesārparājñasya sārparājñayoḥ sārparājñānām
Locativesārparājñe sārparājñayoḥ sārparājñeṣu

Compound sārparājña -

Adverb -sārparājñam -sārparājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria