Declension table of ?sārpākavāyaṇa

Deva

MasculineSingularDualPlural
Nominativesārpākavāyaṇaḥ sārpākavāyaṇau sārpākavāyaṇāḥ
Vocativesārpākavāyaṇa sārpākavāyaṇau sārpākavāyaṇāḥ
Accusativesārpākavāyaṇam sārpākavāyaṇau sārpākavāyaṇān
Instrumentalsārpākavāyaṇena sārpākavāyaṇābhyām sārpākavāyaṇaiḥ sārpākavāyaṇebhiḥ
Dativesārpākavāyaṇāya sārpākavāyaṇābhyām sārpākavāyaṇebhyaḥ
Ablativesārpākavāyaṇāt sārpākavāyaṇābhyām sārpākavāyaṇebhyaḥ
Genitivesārpākavāyaṇasya sārpākavāyaṇayoḥ sārpākavāyaṇānām
Locativesārpākavāyaṇe sārpākavāyaṇayoḥ sārpākavāyaṇeṣu

Compound sārpākavāyaṇa -

Adverb -sārpākavāyaṇam -sārpākavāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria