Declension table of ?sārpākava

Deva

MasculineSingularDualPlural
Nominativesārpākavaḥ sārpākavau sārpākavāḥ
Vocativesārpākava sārpākavau sārpākavāḥ
Accusativesārpākavam sārpākavau sārpākavān
Instrumentalsārpākaveṇa sārpākavābhyām sārpākavaiḥ sārpākavebhiḥ
Dativesārpākavāya sārpākavābhyām sārpākavebhyaḥ
Ablativesārpākavāt sārpākavābhyām sārpākavebhyaḥ
Genitivesārpākavasya sārpākavayoḥ sārpākavāṇām
Locativesārpākave sārpākavayoḥ sārpākaveṣu

Compound sārpākava -

Adverb -sārpākavam -sārpākavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria