Declension table of sārpa

Deva

NeuterSingularDualPlural
Nominativesārpam sārpe sārpāṇi
Vocativesārpa sārpe sārpāṇi
Accusativesārpam sārpe sārpāṇi
Instrumentalsārpeṇa sārpābhyām sārpaiḥ
Dativesārpāya sārpābhyām sārpebhyaḥ
Ablativesārpāt sārpābhyām sārpebhyaḥ
Genitivesārpasya sārpayoḥ sārpāṇām
Locativesārpe sārpayoḥ sārpeṣu

Compound sārpa -

Adverb -sārpam -sārpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria