Declension table of ?sāroha

Deva

NeuterSingularDualPlural
Nominativesāroham sārohe sārohāṇi
Vocativesāroha sārohe sārohāṇi
Accusativesāroham sārohe sārohāṇi
Instrumentalsāroheṇa sārohābhyām sārohaiḥ
Dativesārohāya sārohābhyām sārohebhyaḥ
Ablativesārohāt sārohābhyām sārohebhyaḥ
Genitivesārohasya sārohayoḥ sārohāṇām
Locativesārohe sārohayoḥ sāroheṣu

Compound sāroha -

Adverb -sāroham -sārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria