Declension table of ?sāroddhārapaddhati

Deva

FeminineSingularDualPlural
Nominativesāroddhārapaddhatiḥ sāroddhārapaddhatī sāroddhārapaddhatayaḥ
Vocativesāroddhārapaddhate sāroddhārapaddhatī sāroddhārapaddhatayaḥ
Accusativesāroddhārapaddhatim sāroddhārapaddhatī sāroddhārapaddhatīḥ
Instrumentalsāroddhārapaddhatyā sāroddhārapaddhatibhyām sāroddhārapaddhatibhiḥ
Dativesāroddhārapaddhatyai sāroddhārapaddhataye sāroddhārapaddhatibhyām sāroddhārapaddhatibhyaḥ
Ablativesāroddhārapaddhatyāḥ sāroddhārapaddhateḥ sāroddhārapaddhatibhyām sāroddhārapaddhatibhyaḥ
Genitivesāroddhārapaddhatyāḥ sāroddhārapaddhateḥ sāroddhārapaddhatyoḥ sāroddhārapaddhatīnām
Locativesāroddhārapaddhatyām sāroddhārapaddhatau sāroddhārapaddhatyoḥ sāroddhārapaddhatiṣu

Compound sāroddhārapaddhati -

Adverb -sāroddhārapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria