Declension table of ?sāroṣṭrika

Deva

NeuterSingularDualPlural
Nominativesāroṣṭrikam sāroṣṭrike sāroṣṭrikāṇi
Vocativesāroṣṭrika sāroṣṭrike sāroṣṭrikāṇi
Accusativesāroṣṭrikam sāroṣṭrike sāroṣṭrikāṇi
Instrumentalsāroṣṭrikeṇa sāroṣṭrikābhyām sāroṣṭrikaiḥ
Dativesāroṣṭrikāya sāroṣṭrikābhyām sāroṣṭrikebhyaḥ
Ablativesāroṣṭrikāt sāroṣṭrikābhyām sāroṣṭrikebhyaḥ
Genitivesāroṣṭrikasya sāroṣṭrikayoḥ sāroṣṭrikāṇām
Locativesāroṣṭrike sāroṣṭrikayoḥ sāroṣṭrikeṣu

Compound sāroṣṭrika -

Adverb -sāroṣṭrikam -sāroṣṭrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria