Declension table of ?sāroṣṭika

Deva

NeuterSingularDualPlural
Nominativesāroṣṭikam sāroṣṭike sāroṣṭikāni
Vocativesāroṣṭika sāroṣṭike sāroṣṭikāni
Accusativesāroṣṭikam sāroṣṭike sāroṣṭikāni
Instrumentalsāroṣṭikena sāroṣṭikābhyām sāroṣṭikaiḥ
Dativesāroṣṭikāya sāroṣṭikābhyām sāroṣṭikebhyaḥ
Ablativesāroṣṭikāt sāroṣṭikābhyām sāroṣṭikebhyaḥ
Genitivesāroṣṭikasya sāroṣṭikayoḥ sāroṣṭikānām
Locativesāroṣṭike sāroṣṭikayoḥ sāroṣṭikeṣu

Compound sāroṣṭika -

Adverb -sāroṣṭikam -sāroṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria