Declension table of ?sāriva

Deva

MasculineSingularDualPlural
Nominativesārivaḥ sārivau sārivāḥ
Vocativesāriva sārivau sārivāḥ
Accusativesārivam sārivau sārivān
Instrumentalsāriveṇa sārivābhyām sārivaiḥ sārivebhiḥ
Dativesārivāya sārivābhyām sārivebhyaḥ
Ablativesārivāt sārivābhyām sārivebhyaḥ
Genitivesārivasya sārivayoḥ sārivāṇām
Locativesārive sārivayoḥ sāriveṣu

Compound sāriva -

Adverb -sārivam -sārivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria