Declension table of ?sāriphalaka

Deva

NeuterSingularDualPlural
Nominativesāriphalakam sāriphalake sāriphalakāni
Vocativesāriphalaka sāriphalake sāriphalakāni
Accusativesāriphalakam sāriphalake sāriphalakāni
Instrumentalsāriphalakena sāriphalakābhyām sāriphalakaiḥ
Dativesāriphalakāya sāriphalakābhyām sāriphalakebhyaḥ
Ablativesāriphalakāt sāriphalakābhyām sāriphalakebhyaḥ
Genitivesāriphalakasya sāriphalakayoḥ sāriphalakānām
Locativesāriphalake sāriphalakayoḥ sāriphalakeṣu

Compound sāriphalaka -

Adverb -sāriphalakam -sāriphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria