Declension table of ?sāriṣṭhatva

Deva

NeuterSingularDualPlural
Nominativesāriṣṭhatvam sāriṣṭhatve sāriṣṭhatvāni
Vocativesāriṣṭhatva sāriṣṭhatve sāriṣṭhatvāni
Accusativesāriṣṭhatvam sāriṣṭhatve sāriṣṭhatvāni
Instrumentalsāriṣṭhatvena sāriṣṭhatvābhyām sāriṣṭhatvaiḥ
Dativesāriṣṭhatvāya sāriṣṭhatvābhyām sāriṣṭhatvebhyaḥ
Ablativesāriṣṭhatvāt sāriṣṭhatvābhyām sāriṣṭhatvebhyaḥ
Genitivesāriṣṭhatvasya sāriṣṭhatvayoḥ sāriṣṭhatvānām
Locativesāriṣṭhatve sāriṣṭhatvayoḥ sāriṣṭhatveṣu

Compound sāriṣṭhatva -

Adverb -sāriṣṭhatvam -sāriṣṭhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria