Declension table of ?sāriṣṭha

Deva

NeuterSingularDualPlural
Nominativesāriṣṭham sāriṣṭhe sāriṣṭhāni
Vocativesāriṣṭha sāriṣṭhe sāriṣṭhāni
Accusativesāriṣṭham sāriṣṭhe sāriṣṭhāni
Instrumentalsāriṣṭhena sāriṣṭhābhyām sāriṣṭhaiḥ
Dativesāriṣṭhāya sāriṣṭhābhyām sāriṣṭhebhyaḥ
Ablativesāriṣṭhāt sāriṣṭhābhyām sāriṣṭhebhyaḥ
Genitivesāriṣṭhasya sāriṣṭhayoḥ sāriṣṭhānām
Locativesāriṣṭhe sāriṣṭhayoḥ sāriṣṭheṣu

Compound sāriṣṭha -

Adverb -sāriṣṭham -sāriṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria