Declension table of ?sāriṣṭha

Deva

MasculineSingularDualPlural
Nominativesāriṣṭhaḥ sāriṣṭhau sāriṣṭhāḥ
Vocativesāriṣṭha sāriṣṭhau sāriṣṭhāḥ
Accusativesāriṣṭham sāriṣṭhau sāriṣṭhān
Instrumentalsāriṣṭhena sāriṣṭhābhyām sāriṣṭhaiḥ sāriṣṭhebhiḥ
Dativesāriṣṭhāya sāriṣṭhābhyām sāriṣṭhebhyaḥ
Ablativesāriṣṭhāt sāriṣṭhābhyām sāriṣṭhebhyaḥ
Genitivesāriṣṭhasya sāriṣṭhayoḥ sāriṣṭhānām
Locativesāriṣṭhe sāriṣṭhayoḥ sāriṣṭheṣu

Compound sāriṣṭha -

Adverb -sāriṣṭham -sāriṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria