Declension table of ?sāriṣṭa

Deva

NeuterSingularDualPlural
Nominativesāriṣṭam sāriṣṭe sāriṣṭāni
Vocativesāriṣṭa sāriṣṭe sāriṣṭāni
Accusativesāriṣṭam sāriṣṭe sāriṣṭāni
Instrumentalsāriṣṭena sāriṣṭābhyām sāriṣṭaiḥ
Dativesāriṣṭāya sāriṣṭābhyām sāriṣṭebhyaḥ
Ablativesāriṣṭāt sāriṣṭābhyām sāriṣṭebhyaḥ
Genitivesāriṣṭasya sāriṣṭayoḥ sāriṣṭānām
Locativesāriṣṭe sāriṣṭayoḥ sāriṣṭeṣu

Compound sāriṣṭa -

Adverb -sāriṣṭam -sāriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria