Declension table of sāriṇī

Deva

FeminineSingularDualPlural
Nominativesāriṇī sāriṇyau sāriṇyaḥ
Vocativesāriṇi sāriṇyau sāriṇyaḥ
Accusativesāriṇīm sāriṇyau sāriṇīḥ
Instrumentalsāriṇyā sāriṇībhyām sāriṇībhiḥ
Dativesāriṇyai sāriṇībhyām sāriṇībhyaḥ
Ablativesāriṇyāḥ sāriṇībhyām sāriṇībhyaḥ
Genitivesāriṇyāḥ sāriṇyoḥ sāriṇīnām
Locativesāriṇyām sāriṇyoḥ sāriṇīṣu

Compound sāriṇi - sāriṇī -

Adverb -sāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria