Declension table of ?sāri

Deva

MasculineSingularDualPlural
Nominativesāriḥ sārī sārayaḥ
Vocativesāre sārī sārayaḥ
Accusativesārim sārī sārīn
Instrumentalsāriṇā sāribhyām sāribhiḥ
Dativesāraye sāribhyām sāribhyaḥ
Ablativesāreḥ sāribhyām sāribhyaḥ
Genitivesāreḥ sāryoḥ sārīṇām
Locativesārau sāryoḥ sāriṣu

Compound sāri -

Adverb -sāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria