Declension table of ?sāri

Deva

FeminineSingularDualPlural
Nominativesāriḥ sārī sārayaḥ
Vocativesāre sārī sārayaḥ
Accusativesārim sārī sārīḥ
Instrumentalsāryā sāribhyām sāribhiḥ
Dativesāryai sāraye sāribhyām sāribhyaḥ
Ablativesāryāḥ sāreḥ sāribhyām sāribhyaḥ
Genitivesāryāḥ sāreḥ sāryoḥ sārīṇām
Locativesāryām sārau sāryoḥ sāriṣu

Compound sāri -

Adverb -sāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria