Declension table of ?sārgalā

Deva

FeminineSingularDualPlural
Nominativesārgalā sārgale sārgalāḥ
Vocativesārgale sārgale sārgalāḥ
Accusativesārgalām sārgale sārgalāḥ
Instrumentalsārgalayā sārgalābhyām sārgalābhiḥ
Dativesārgalāyai sārgalābhyām sārgalābhyaḥ
Ablativesārgalāyāḥ sārgalābhyām sārgalābhyaḥ
Genitivesārgalāyāḥ sārgalayoḥ sārgalānām
Locativesārgalāyām sārgalayoḥ sārgalāsu

Adverb -sārgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria