Declension table of ?sārdhaśata

Deva

NeuterSingularDualPlural
Nominativesārdhaśatam sārdhaśate sārdhaśatāni
Vocativesārdhaśata sārdhaśate sārdhaśatāni
Accusativesārdhaśatam sārdhaśate sārdhaśatāni
Instrumentalsārdhaśatena sārdhaśatābhyām sārdhaśataiḥ
Dativesārdhaśatāya sārdhaśatābhyām sārdhaśatebhyaḥ
Ablativesārdhaśatāt sārdhaśatābhyām sārdhaśatebhyaḥ
Genitivesārdhaśatasya sārdhaśatayoḥ sārdhaśatānām
Locativesārdhaśate sārdhaśatayoḥ sārdhaśateṣu

Compound sārdhaśata -

Adverb -sārdhaśatam -sārdhaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria