Declension table of ?sārdhavārṣikā

Deva

FeminineSingularDualPlural
Nominativesārdhavārṣikā sārdhavārṣike sārdhavārṣikāḥ
Vocativesārdhavārṣike sārdhavārṣike sārdhavārṣikāḥ
Accusativesārdhavārṣikām sārdhavārṣike sārdhavārṣikāḥ
Instrumentalsārdhavārṣikayā sārdhavārṣikābhyām sārdhavārṣikābhiḥ
Dativesārdhavārṣikāyai sārdhavārṣikābhyām sārdhavārṣikābhyaḥ
Ablativesārdhavārṣikāyāḥ sārdhavārṣikābhyām sārdhavārṣikābhyaḥ
Genitivesārdhavārṣikāyāḥ sārdhavārṣikayoḥ sārdhavārṣikāṇām
Locativesārdhavārṣikāyām sārdhavārṣikayoḥ sārdhavārṣikāsu

Adverb -sārdhavārṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria