Declension table of ?sārdhavārṣika

Deva

MasculineSingularDualPlural
Nominativesārdhavārṣikaḥ sārdhavārṣikau sārdhavārṣikāḥ
Vocativesārdhavārṣika sārdhavārṣikau sārdhavārṣikāḥ
Accusativesārdhavārṣikam sārdhavārṣikau sārdhavārṣikān
Instrumentalsārdhavārṣikeṇa sārdhavārṣikābhyām sārdhavārṣikaiḥ sārdhavārṣikebhiḥ
Dativesārdhavārṣikāya sārdhavārṣikābhyām sārdhavārṣikebhyaḥ
Ablativesārdhavārṣikāt sārdhavārṣikābhyām sārdhavārṣikebhyaḥ
Genitivesārdhavārṣikasya sārdhavārṣikayoḥ sārdhavārṣikāṇām
Locativesārdhavārṣike sārdhavārṣikayoḥ sārdhavārṣikeṣu

Compound sārdhavārṣika -

Adverb -sārdhavārṣikam -sārdhavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria