Declension table of ?sārdhamātrā

Deva

FeminineSingularDualPlural
Nominativesārdhamātrā sārdhamātre sārdhamātrāḥ
Vocativesārdhamātre sārdhamātre sārdhamātrāḥ
Accusativesārdhamātrām sārdhamātre sārdhamātrāḥ
Instrumentalsārdhamātrayā sārdhamātrābhyām sārdhamātrābhiḥ
Dativesārdhamātrāyai sārdhamātrābhyām sārdhamātrābhyaḥ
Ablativesārdhamātrāyāḥ sārdhamātrābhyām sārdhamātrābhyaḥ
Genitivesārdhamātrāyāḥ sārdhamātrayoḥ sārdhamātrāṇām
Locativesārdhamātrāyām sārdhamātrayoḥ sārdhamātrāsu

Adverb -sārdhamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria