Declension table of ?sārdhamātra

Deva

NeuterSingularDualPlural
Nominativesārdhamātram sārdhamātre sārdhamātrāṇi
Vocativesārdhamātra sārdhamātre sārdhamātrāṇi
Accusativesārdhamātram sārdhamātre sārdhamātrāṇi
Instrumentalsārdhamātreṇa sārdhamātrābhyām sārdhamātraiḥ
Dativesārdhamātrāya sārdhamātrābhyām sārdhamātrebhyaḥ
Ablativesārdhamātrāt sārdhamātrābhyām sārdhamātrebhyaḥ
Genitivesārdhamātrasya sārdhamātrayoḥ sārdhamātrāṇām
Locativesārdhamātre sārdhamātrayoḥ sārdhamātreṣu

Compound sārdhamātra -

Adverb -sārdhamātram -sārdhamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria