Declension table of ?sārdhā

Deva

FeminineSingularDualPlural
Nominativesārdhā sārdhe sārdhāḥ
Vocativesārdhe sārdhe sārdhāḥ
Accusativesārdhām sārdhe sārdhāḥ
Instrumentalsārdhayā sārdhābhyām sārdhābhiḥ
Dativesārdhāyai sārdhābhyām sārdhābhyaḥ
Ablativesārdhāyāḥ sārdhābhyām sārdhābhyaḥ
Genitivesārdhāyāḥ sārdhayoḥ sārdhānām
Locativesārdhāyām sārdhayoḥ sārdhāsu

Adverb -sārdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria