Declension table of sārdha

Deva

MasculineSingularDualPlural
Nominativesārdhaḥ sārdhau sārdhāḥ
Vocativesārdha sārdhau sārdhāḥ
Accusativesārdham sārdhau sārdhān
Instrumentalsārdhena sārdhābhyām sārdhaiḥ sārdhebhiḥ
Dativesārdhāya sārdhābhyām sārdhebhyaḥ
Ablativesārdhāt sārdhābhyām sārdhebhyaḥ
Genitivesārdhasya sārdhayoḥ sārdhānām
Locativesārdhe sārdhayoḥ sārdheṣu

Compound sārdha -

Adverb -sārdham -sārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria