Declension table of ?sārcis

Deva

NeuterSingularDualPlural
Nominativesārciḥ sārciṣī sārcīṃṣi
Vocativesārciḥ sārciṣī sārcīṃṣi
Accusativesārciḥ sārciṣī sārcīṃṣi
Instrumentalsārciṣā sārcirbhyām sārcirbhiḥ
Dativesārciṣe sārcirbhyām sārcirbhyaḥ
Ablativesārciṣaḥ sārcirbhyām sārcirbhyaḥ
Genitivesārciṣaḥ sārciṣoḥ sārciṣām
Locativesārciṣi sārciṣoḥ sārciḥṣu

Compound sārcis -

Adverb -sārcis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria